A 981-27(6) Ādityahṛdaya(nāmastotra)
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 981/27
Title: Ādityahṛdaya(nāmastotra)
Dimensions: 22.8 x 9.6 cm x 42 folios
Material: thyāsaphu
Condition: damaged
Scripts: Newari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 4/2168
Remarks:
Reel No. A 981-27
MTM Inventory No.: 72968
Reel No.: A 981/27aa
Title Ādityahṛdayastotra
Subject Stotra
Language Sanskrit
Manuscript Details
Script Newari
Material Nepali paper Thyasaphu
State incomplete
Size 22.8 x 9.6 cm
Folios 42
Lines per Folio 7–9
Place of Deposit NAK
Accession No. 4/2168
Manuscript Features
- Ādityahṛdayastotra (exps. 4t–17b)
- Pratyaṅgirākavaca (exps. 18t–24b)
- Sūryaśānti (exps. 24b–29t)
- Tripurāstotra (exps. 29t–35t)
- Hanumatkavaca (exps. 35t–35b)
- Annapūrṇākavaca (exps. 36t–36b)
- Annapūrṇāsahasranāmastotra (exps. 37t–45t)
- Annapūrṇāstotra (exps. 45b–46t)
- Annapūrṇāstotra (exps. 46t–48b)
Excerpts
Beginning
-dapi |
ādityaṃ hṛdayaṃ nityaṃ jāpyaṃ tac chṛṇu pāṇḍava ||
oṃ asya śrī ādityahṛdayastotramantrasya śrīkṛṣṇa ṛṣiḥ śrīsūryyanārāyaṇo devatā anuṣṭupjagatīśchandaḥ haritahasanathaṃ(!) divākaraṃ ghṛṇir iti bījaṃ oṃ namo bhagavate jite vaiśvānara jātavedase nama iti śaktiḥ oṃ namo bhagavate ādityāyeti kīrakaṃ (!) mama sakala⟪kāla⟫kāmaprāptyarthaṃ jape viniyogaḥ || || (exp. 4t1–5)
End
namo dharmmavidhānāya namaste kṛtaśākiṇe ||
namaḥ pratyakṣadevāya bhāskarāya namo namaḥ ||
udayagiri⟪muri⟫mupetaṃ bhāskaraṃ padmahastaṃ
sakalabhuvananetraṃ ratnaratnopadheyaṃ ||
timirakari⟪rakari⟫mṛgendraṃ bādhakaṃ padminīnāṃ |
suravaram abhivande sundaraṃ viśvadīpaṃ ||
padmāsanaḥ padmakaraḥ padmagarhasamadyutiḥ |
saptā(!)svaraḥ | saṃsthaś ca dvibhuja syāt sadā raviḥ ||
ādityasya namaskāraṃ tye (!) kurvvanti dine dine |
jatmāntara(!)sahasreṣu dāridryaṃ naiva jāyate || || (exp. 17b1–6)
Colophon
iti śrībhaviṣyottarapurāṇe śrīkṛṣṇārjjunasaṃvāde ādityahṛdayaṃ nāma stotraṃ samāptam iti || || śubha(!) || || (exp. 17b6–7)
Microfilm Details
Reel No. A 981/27aa
Date of Filming 05-03-1985
Exposures 49
Used Copy Kathmandu
Type of Film positive
Remarks Exp. 18 and exp. 19 are two exposures of the same folios.
Catalogued by RT
Date 11-02-2008
Bibliography